Declension table of ?sāhityamīmāṃsā

Deva

FeminineSingularDualPlural
Nominativesāhityamīmāṃsā sāhityamīmāṃse sāhityamīmāṃsāḥ
Vocativesāhityamīmāṃse sāhityamīmāṃse sāhityamīmāṃsāḥ
Accusativesāhityamīmāṃsām sāhityamīmāṃse sāhityamīmāṃsāḥ
Instrumentalsāhityamīmāṃsayā sāhityamīmāṃsābhyām sāhityamīmāṃsābhiḥ
Dativesāhityamīmāṃsāyai sāhityamīmāṃsābhyām sāhityamīmāṃsābhyaḥ
Ablativesāhityamīmāṃsāyāḥ sāhityamīmāṃsābhyām sāhityamīmāṃsābhyaḥ
Genitivesāhityamīmāṃsāyāḥ sāhityamīmāṃsayoḥ sāhityamīmāṃsānām
Locativesāhityamīmāṃsāyām sāhityamīmāṃsayoḥ sāhityamīmāṃsāsu

Adverb -sāhityamīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria