Declension table of ?sāhityakaumudī

Deva

FeminineSingularDualPlural
Nominativesāhityakaumudī sāhityakaumudyau sāhityakaumudyaḥ
Vocativesāhityakaumudi sāhityakaumudyau sāhityakaumudyaḥ
Accusativesāhityakaumudīm sāhityakaumudyau sāhityakaumudīḥ
Instrumentalsāhityakaumudyā sāhityakaumudībhyām sāhityakaumudībhiḥ
Dativesāhityakaumudyai sāhityakaumudībhyām sāhityakaumudībhyaḥ
Ablativesāhityakaumudyāḥ sāhityakaumudībhyām sāhityakaumudībhyaḥ
Genitivesāhityakaumudyāḥ sāhityakaumudyoḥ sāhityakaumudīnām
Locativesāhityakaumudyām sāhityakaumudyoḥ sāhityakaumudīṣu

Compound sāhityakaumudi - sāhityakaumudī -

Adverb -sāhityakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria