Declension table of ?sāhityadīpikā

Deva

FeminineSingularDualPlural
Nominativesāhityadīpikā sāhityadīpike sāhityadīpikāḥ
Vocativesāhityadīpike sāhityadīpike sāhityadīpikāḥ
Accusativesāhityadīpikām sāhityadīpike sāhityadīpikāḥ
Instrumentalsāhityadīpikayā sāhityadīpikābhyām sāhityadīpikābhiḥ
Dativesāhityadīpikāyai sāhityadīpikābhyām sāhityadīpikābhyaḥ
Ablativesāhityadīpikāyāḥ sāhityadīpikābhyām sāhityadīpikābhyaḥ
Genitivesāhityadīpikāyāḥ sāhityadīpikayoḥ sāhityadīpikānām
Locativesāhityadīpikāyām sāhityadīpikayoḥ sāhityadīpikāsu

Adverb -sāhityadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria