Declension table of ?sāhityacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativesāhityacūḍāmaṇiḥ sāhityacūḍāmaṇī sāhityacūḍāmaṇayaḥ
Vocativesāhityacūḍāmaṇe sāhityacūḍāmaṇī sāhityacūḍāmaṇayaḥ
Accusativesāhityacūḍāmaṇim sāhityacūḍāmaṇī sāhityacūḍāmaṇīn
Instrumentalsāhityacūḍāmaṇinā sāhityacūḍāmaṇibhyām sāhityacūḍāmaṇibhiḥ
Dativesāhityacūḍāmaṇaye sāhityacūḍāmaṇibhyām sāhityacūḍāmaṇibhyaḥ
Ablativesāhityacūḍāmaṇeḥ sāhityacūḍāmaṇibhyām sāhityacūḍāmaṇibhyaḥ
Genitivesāhityacūḍāmaṇeḥ sāhityacūḍāmaṇyoḥ sāhityacūḍāmaṇīnām
Locativesāhityacūḍāmaṇau sāhityacūḍāmaṇyoḥ sāhityacūḍāmaṇiṣu

Compound sāhityacūḍāmaṇi -

Adverb -sāhityacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria