Declension table of ?sāhityacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativesāhityacintāmaṇiḥ sāhityacintāmaṇī sāhityacintāmaṇayaḥ
Vocativesāhityacintāmaṇe sāhityacintāmaṇī sāhityacintāmaṇayaḥ
Accusativesāhityacintāmaṇim sāhityacintāmaṇī sāhityacintāmaṇīn
Instrumentalsāhityacintāmaṇinā sāhityacintāmaṇibhyām sāhityacintāmaṇibhiḥ
Dativesāhityacintāmaṇaye sāhityacintāmaṇibhyām sāhityacintāmaṇibhyaḥ
Ablativesāhityacintāmaṇeḥ sāhityacintāmaṇibhyām sāhityacintāmaṇibhyaḥ
Genitivesāhityacintāmaṇeḥ sāhityacintāmaṇyoḥ sāhityacintāmaṇīnām
Locativesāhityacintāmaṇau sāhityacintāmaṇyoḥ sāhityacintāmaṇiṣu

Compound sāhityacintāmaṇi -

Adverb -sāhityacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria