Declension table of ?sāhityacandrikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhityacandrikā | sāhityacandrike | sāhityacandrikāḥ |
Vocative | sāhityacandrike | sāhityacandrike | sāhityacandrikāḥ |
Accusative | sāhityacandrikām | sāhityacandrike | sāhityacandrikāḥ |
Instrumental | sāhityacandrikayā | sāhityacandrikābhyām | sāhityacandrikābhiḥ |
Dative | sāhityacandrikāyai | sāhityacandrikābhyām | sāhityacandrikābhyaḥ |
Ablative | sāhityacandrikāyāḥ | sāhityacandrikābhyām | sāhityacandrikābhyaḥ |
Genitive | sāhityacandrikāyāḥ | sāhityacandrikayoḥ | sāhityacandrikāṇām |
Locative | sāhityacandrikāyām | sāhityacandrikayoḥ | sāhityacandrikāsu |