Declension table of ?sāhityabodha

Deva

MasculineSingularDualPlural
Nominativesāhityabodhaḥ sāhityabodhau sāhityabodhāḥ
Vocativesāhityabodha sāhityabodhau sāhityabodhāḥ
Accusativesāhityabodham sāhityabodhau sāhityabodhān
Instrumentalsāhityabodhena sāhityabodhābhyām sāhityabodhaiḥ sāhityabodhebhiḥ
Dativesāhityabodhāya sāhityabodhābhyām sāhityabodhebhyaḥ
Ablativesāhityabodhāt sāhityabodhābhyām sāhityabodhebhyaḥ
Genitivesāhityabodhasya sāhityabodhayoḥ sāhityabodhānām
Locativesāhityabodhe sāhityabodhayoḥ sāhityabodheṣu

Compound sāhityabodha -

Adverb -sāhityabodham -sāhityabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria