Declension table of ?sāhitī

Deva

FeminineSingularDualPlural
Nominativesāhitī sāhityau sāhityaḥ
Vocativesāhiti sāhityau sāhityaḥ
Accusativesāhitīm sāhityau sāhitīḥ
Instrumentalsāhityā sāhitībhyām sāhitībhiḥ
Dativesāhityai sāhitībhyām sāhitībhyaḥ
Ablativesāhityāḥ sāhitībhyām sāhitībhyaḥ
Genitivesāhityāḥ sāhityoḥ sāhitīnām
Locativesāhityām sāhityoḥ sāhitīṣu

Compound sāhiti - sāhitī -

Adverb -sāhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria