Declension table of ?sāhila

Deva

MasculineSingularDualPlural
Nominativesāhilaḥ sāhilau sāhilāḥ
Vocativesāhila sāhilau sāhilāḥ
Accusativesāhilam sāhilau sāhilān
Instrumentalsāhilena sāhilābhyām sāhilaiḥ sāhilebhiḥ
Dativesāhilāya sāhilābhyām sāhilebhyaḥ
Ablativesāhilāt sāhilābhyām sāhilebhyaḥ
Genitivesāhilasya sāhilayoḥ sāhilānām
Locativesāhile sāhilayoḥ sāhileṣu

Compound sāhila -

Adverb -sāhilam -sāhilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria