Declension table of ?sāhideva

Deva

MasculineSingularDualPlural
Nominativesāhidevaḥ sāhidevau sāhidevāḥ
Vocativesāhideva sāhidevau sāhidevāḥ
Accusativesāhidevam sāhidevau sāhidevān
Instrumentalsāhidevena sāhidevābhyām sāhidevaiḥ sāhidevebhiḥ
Dativesāhidevāya sāhidevābhyām sāhidevebhyaḥ
Ablativesāhidevāt sāhidevābhyām sāhidevebhyaḥ
Genitivesāhidevasya sāhidevayoḥ sāhidevānām
Locativesāhideve sāhidevayoḥ sāhideveṣu

Compound sāhideva -

Adverb -sāhidevam -sāhidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria