Declension table of ?sāhi

Deva

MasculineSingularDualPlural
Nominativesāhiḥ sāhī sāhayaḥ
Vocativesāhe sāhī sāhayaḥ
Accusativesāhim sāhī sāhīn
Instrumentalsāhinā sāhibhyām sāhibhiḥ
Dativesāhaye sāhibhyām sāhibhyaḥ
Ablativesāheḥ sāhibhyām sāhibhyaḥ
Genitivesāheḥ sāhyoḥ sāhīnām
Locativesāhau sāhyoḥ sāhiṣu

Compound sāhi -

Adverb -sāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria