Declension table of ?sāhavadīna

Deva

MasculineSingularDualPlural
Nominativesāhavadīnaḥ sāhavadīnau sāhavadīnāḥ
Vocativesāhavadīna sāhavadīnau sāhavadīnāḥ
Accusativesāhavadīnam sāhavadīnau sāhavadīnān
Instrumentalsāhavadīnena sāhavadīnābhyām sāhavadīnaiḥ sāhavadīnebhiḥ
Dativesāhavadīnāya sāhavadīnābhyām sāhavadīnebhyaḥ
Ablativesāhavadīnāt sāhavadīnābhyām sāhavadīnebhyaḥ
Genitivesāhavadīnasya sāhavadīnayoḥ sāhavadīnānām
Locativesāhavadīne sāhavadīnayoḥ sāhavadīneṣu

Compound sāhavadīna -

Adverb -sāhavadīnam -sāhavadīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria