Declension table of ?sāhasravat

Deva

MasculineSingularDualPlural
Nominativesāhasravān sāhasravantau sāhasravantaḥ
Vocativesāhasravan sāhasravantau sāhasravantaḥ
Accusativesāhasravantam sāhasravantau sāhasravataḥ
Instrumentalsāhasravatā sāhasravadbhyām sāhasravadbhiḥ
Dativesāhasravate sāhasravadbhyām sāhasravadbhyaḥ
Ablativesāhasravataḥ sāhasravadbhyām sāhasravadbhyaḥ
Genitivesāhasravataḥ sāhasravatoḥ sāhasravatām
Locativesāhasravati sāhasravatoḥ sāhasravatsu

Compound sāhasravat -

Adverb -sāhasravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria