Declension table of ?sāhasrāntya

Deva

MasculineSingularDualPlural
Nominativesāhasrāntyaḥ sāhasrāntyau sāhasrāntyāḥ
Vocativesāhasrāntya sāhasrāntyau sāhasrāntyāḥ
Accusativesāhasrāntyam sāhasrāntyau sāhasrāntyān
Instrumentalsāhasrāntyena sāhasrāntyābhyām sāhasrāntyaiḥ sāhasrāntyebhiḥ
Dativesāhasrāntyāya sāhasrāntyābhyām sāhasrāntyebhyaḥ
Ablativesāhasrāntyāt sāhasrāntyābhyām sāhasrāntyebhyaḥ
Genitivesāhasrāntyasya sāhasrāntyayoḥ sāhasrāntyānām
Locativesāhasrāntye sāhasrāntyayoḥ sāhasrāntyeṣu

Compound sāhasrāntya -

Adverb -sāhasrāntyam -sāhasrāntyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria