Declension table of ?sāhasrādya

Deva

MasculineSingularDualPlural
Nominativesāhasrādyaḥ sāhasrādyau sāhasrādyāḥ
Vocativesāhasrādya sāhasrādyau sāhasrādyāḥ
Accusativesāhasrādyam sāhasrādyau sāhasrādyān
Instrumentalsāhasrādyena sāhasrādyābhyām sāhasrādyaiḥ sāhasrādyebhiḥ
Dativesāhasrādyāya sāhasrādyābhyām sāhasrādyebhyaḥ
Ablativesāhasrādyāt sāhasrādyābhyām sāhasrādyebhyaḥ
Genitivesāhasrādyasya sāhasrādyayoḥ sāhasrādyānām
Locativesāhasrādye sāhasrādyayoḥ sāhasrādyeṣu

Compound sāhasrādya -

Adverb -sāhasrādyam -sāhasrādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria