Declension table of ?sāhasopanyāsinī

Deva

FeminineSingularDualPlural
Nominativesāhasopanyāsinī sāhasopanyāsinyau sāhasopanyāsinyaḥ
Vocativesāhasopanyāsini sāhasopanyāsinyau sāhasopanyāsinyaḥ
Accusativesāhasopanyāsinīm sāhasopanyāsinyau sāhasopanyāsinīḥ
Instrumentalsāhasopanyāsinyā sāhasopanyāsinībhyām sāhasopanyāsinībhiḥ
Dativesāhasopanyāsinyai sāhasopanyāsinībhyām sāhasopanyāsinībhyaḥ
Ablativesāhasopanyāsinyāḥ sāhasopanyāsinībhyām sāhasopanyāsinībhyaḥ
Genitivesāhasopanyāsinyāḥ sāhasopanyāsinyoḥ sāhasopanyāsinīnām
Locativesāhasopanyāsinyām sāhasopanyāsinyoḥ sāhasopanyāsinīṣu

Compound sāhasopanyāsini - sāhasopanyāsinī -

Adverb -sāhasopanyāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria