Declension table of ?sāhasin

Deva

NeuterSingularDualPlural
Nominativesāhasi sāhasinī sāhasīni
Vocativesāhasin sāhasi sāhasinī sāhasīni
Accusativesāhasi sāhasinī sāhasīni
Instrumentalsāhasinā sāhasibhyām sāhasibhiḥ
Dativesāhasine sāhasibhyām sāhasibhyaḥ
Ablativesāhasinaḥ sāhasibhyām sāhasibhyaḥ
Genitivesāhasinaḥ sāhasinoḥ sāhasinām
Locativesāhasini sāhasinoḥ sāhasiṣu

Compound sāhasi -

Adverb -sāhasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria