Declension table of ?sāhasavat

Deva

NeuterSingularDualPlural
Nominativesāhasavat sāhasavantī sāhasavatī sāhasavanti
Vocativesāhasavat sāhasavantī sāhasavatī sāhasavanti
Accusativesāhasavat sāhasavantī sāhasavatī sāhasavanti
Instrumentalsāhasavatā sāhasavadbhyām sāhasavadbhiḥ
Dativesāhasavate sāhasavadbhyām sāhasavadbhyaḥ
Ablativesāhasavataḥ sāhasavadbhyām sāhasavadbhyaḥ
Genitivesāhasavataḥ sāhasavatoḥ sāhasavatām
Locativesāhasavati sāhasavatoḥ sāhasavatsu

Adverb -sāhasavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria