Declension table of ?sāhasavat

Deva

MasculineSingularDualPlural
Nominativesāhasavān sāhasavantau sāhasavantaḥ
Vocativesāhasavan sāhasavantau sāhasavantaḥ
Accusativesāhasavantam sāhasavantau sāhasavataḥ
Instrumentalsāhasavatā sāhasavadbhyām sāhasavadbhiḥ
Dativesāhasavate sāhasavadbhyām sāhasavadbhyaḥ
Ablativesāhasavataḥ sāhasavadbhyām sāhasavadbhyaḥ
Genitivesāhasavataḥ sāhasavatoḥ sāhasavatām
Locativesāhasavati sāhasavatoḥ sāhasavatsu

Compound sāhasavat -

Adverb -sāhasavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria