Declension table of ?sāhasakaraṇa

Deva

NeuterSingularDualPlural
Nominativesāhasakaraṇam sāhasakaraṇe sāhasakaraṇāni
Vocativesāhasakaraṇa sāhasakaraṇe sāhasakaraṇāni
Accusativesāhasakaraṇam sāhasakaraṇe sāhasakaraṇāni
Instrumentalsāhasakaraṇena sāhasakaraṇābhyām sāhasakaraṇaiḥ
Dativesāhasakaraṇāya sāhasakaraṇābhyām sāhasakaraṇebhyaḥ
Ablativesāhasakaraṇāt sāhasakaraṇābhyām sāhasakaraṇebhyaḥ
Genitivesāhasakaraṇasya sāhasakaraṇayoḥ sāhasakaraṇānām
Locativesāhasakaraṇe sāhasakaraṇayoḥ sāhasakaraṇeṣu

Compound sāhasakaraṇa -

Adverb -sāhasakaraṇam -sāhasakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria