Declension table of ?sāhasakārin

Deva

MasculineSingularDualPlural
Nominativesāhasakārī sāhasakāriṇau sāhasakāriṇaḥ
Vocativesāhasakārin sāhasakāriṇau sāhasakāriṇaḥ
Accusativesāhasakāriṇam sāhasakāriṇau sāhasakāriṇaḥ
Instrumentalsāhasakāriṇā sāhasakāribhyām sāhasakāribhiḥ
Dativesāhasakāriṇe sāhasakāribhyām sāhasakāribhyaḥ
Ablativesāhasakāriṇaḥ sāhasakāribhyām sāhasakāribhyaḥ
Genitivesāhasakāriṇaḥ sāhasakāriṇoḥ sāhasakāriṇām
Locativesāhasakāriṇi sāhasakāriṇoḥ sāhasakāriṣu

Compound sāhasakāri -

Adverb -sāhasakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria