Declension table of ?sāhasaikāntarasānuvartinī

Deva

FeminineSingularDualPlural
Nominativesāhasaikāntarasānuvartinī sāhasaikāntarasānuvartinyau sāhasaikāntarasānuvartinyaḥ
Vocativesāhasaikāntarasānuvartini sāhasaikāntarasānuvartinyau sāhasaikāntarasānuvartinyaḥ
Accusativesāhasaikāntarasānuvartinīm sāhasaikāntarasānuvartinyau sāhasaikāntarasānuvartinīḥ
Instrumentalsāhasaikāntarasānuvartinyā sāhasaikāntarasānuvartinībhyām sāhasaikāntarasānuvartinībhiḥ
Dativesāhasaikāntarasānuvartinyai sāhasaikāntarasānuvartinībhyām sāhasaikāntarasānuvartinībhyaḥ
Ablativesāhasaikāntarasānuvartinyāḥ sāhasaikāntarasānuvartinībhyām sāhasaikāntarasānuvartinībhyaḥ
Genitivesāhasaikāntarasānuvartinyāḥ sāhasaikāntarasānuvartinyoḥ sāhasaikāntarasānuvartinīnām
Locativesāhasaikāntarasānuvartinyām sāhasaikāntarasānuvartinyoḥ sāhasaikāntarasānuvartinīṣu

Compound sāhasaikāntarasānuvartini - sāhasaikāntarasānuvartinī -

Adverb -sāhasaikāntarasānuvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria