Declension table of ?sāhasaikāntarasānuvartinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhasaikāntarasānuvartinī | sāhasaikāntarasānuvartinyau | sāhasaikāntarasānuvartinyaḥ |
Vocative | sāhasaikāntarasānuvartini | sāhasaikāntarasānuvartinyau | sāhasaikāntarasānuvartinyaḥ |
Accusative | sāhasaikāntarasānuvartinīm | sāhasaikāntarasānuvartinyau | sāhasaikāntarasānuvartinīḥ |
Instrumental | sāhasaikāntarasānuvartinyā | sāhasaikāntarasānuvartinībhyām | sāhasaikāntarasānuvartinībhiḥ |
Dative | sāhasaikāntarasānuvartinyai | sāhasaikāntarasānuvartinībhyām | sāhasaikāntarasānuvartinībhyaḥ |
Ablative | sāhasaikāntarasānuvartinyāḥ | sāhasaikāntarasānuvartinībhyām | sāhasaikāntarasānuvartinībhyaḥ |
Genitive | sāhasaikāntarasānuvartinyāḥ | sāhasaikāntarasānuvartinyoḥ | sāhasaikāntarasānuvartinīnām |
Locative | sāhasaikāntarasānuvartinyām | sāhasaikāntarasānuvartinyoḥ | sāhasaikāntarasānuvartinīṣu |