Declension table of ?sāhasaikāntarasānuvartin

Deva

MasculineSingularDualPlural
Nominativesāhasaikāntarasānuvartī sāhasaikāntarasānuvartinau sāhasaikāntarasānuvartinaḥ
Vocativesāhasaikāntarasānuvartin sāhasaikāntarasānuvartinau sāhasaikāntarasānuvartinaḥ
Accusativesāhasaikāntarasānuvartinam sāhasaikāntarasānuvartinau sāhasaikāntarasānuvartinaḥ
Instrumentalsāhasaikāntarasānuvartinā sāhasaikāntarasānuvartibhyām sāhasaikāntarasānuvartibhiḥ
Dativesāhasaikāntarasānuvartine sāhasaikāntarasānuvartibhyām sāhasaikāntarasānuvartibhyaḥ
Ablativesāhasaikāntarasānuvartinaḥ sāhasaikāntarasānuvartibhyām sāhasaikāntarasānuvartibhyaḥ
Genitivesāhasaikāntarasānuvartinaḥ sāhasaikāntarasānuvartinoḥ sāhasaikāntarasānuvartinām
Locativesāhasaikāntarasānuvartini sāhasaikāntarasānuvartinoḥ sāhasaikāntarasānuvartiṣu

Compound sāhasaikāntarasānuvarti -

Adverb -sāhasaikāntarasānuvarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria