Declension table of ?sāhasāṅkīyā

Deva

FeminineSingularDualPlural
Nominativesāhasāṅkīyā sāhasāṅkīye sāhasāṅkīyāḥ
Vocativesāhasāṅkīye sāhasāṅkīye sāhasāṅkīyāḥ
Accusativesāhasāṅkīyām sāhasāṅkīye sāhasāṅkīyāḥ
Instrumentalsāhasāṅkīyayā sāhasāṅkīyābhyām sāhasāṅkīyābhiḥ
Dativesāhasāṅkīyāyai sāhasāṅkīyābhyām sāhasāṅkīyābhyaḥ
Ablativesāhasāṅkīyāyāḥ sāhasāṅkīyābhyām sāhasāṅkīyābhyaḥ
Genitivesāhasāṅkīyāyāḥ sāhasāṅkīyayoḥ sāhasāṅkīyānām
Locativesāhasāṅkīyāyām sāhasāṅkīyayoḥ sāhasāṅkīyāsu

Adverb -sāhasāṅkīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria