Declension table of ?sāhasāṅkīya

Deva

MasculineSingularDualPlural
Nominativesāhasāṅkīyaḥ sāhasāṅkīyau sāhasāṅkīyāḥ
Vocativesāhasāṅkīya sāhasāṅkīyau sāhasāṅkīyāḥ
Accusativesāhasāṅkīyam sāhasāṅkīyau sāhasāṅkīyān
Instrumentalsāhasāṅkīyena sāhasāṅkīyābhyām sāhasāṅkīyaiḥ sāhasāṅkīyebhiḥ
Dativesāhasāṅkīyāya sāhasāṅkīyābhyām sāhasāṅkīyebhyaḥ
Ablativesāhasāṅkīyāt sāhasāṅkīyābhyām sāhasāṅkīyebhyaḥ
Genitivesāhasāṅkīyasya sāhasāṅkīyayoḥ sāhasāṅkīyānām
Locativesāhasāṅkīye sāhasāṅkīyayoḥ sāhasāṅkīyeṣu

Compound sāhasāṅkīya -

Adverb -sāhasāṅkīyam -sāhasāṅkīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria