Declension table of ?sāhasāṅkacarita

Deva

NeuterSingularDualPlural
Nominativesāhasāṅkacaritam sāhasāṅkacarite sāhasāṅkacaritāni
Vocativesāhasāṅkacarita sāhasāṅkacarite sāhasāṅkacaritāni
Accusativesāhasāṅkacaritam sāhasāṅkacarite sāhasāṅkacaritāni
Instrumentalsāhasāṅkacaritena sāhasāṅkacaritābhyām sāhasāṅkacaritaiḥ
Dativesāhasāṅkacaritāya sāhasāṅkacaritābhyām sāhasāṅkacaritebhyaḥ
Ablativesāhasāṅkacaritāt sāhasāṅkacaritābhyām sāhasāṅkacaritebhyaḥ
Genitivesāhasāṅkacaritasya sāhasāṅkacaritayoḥ sāhasāṅkacaritānām
Locativesāhasāṅkacarite sāhasāṅkacaritayoḥ sāhasāṅkacariteṣu

Compound sāhasāṅkacarita -

Adverb -sāhasāṅkacaritam -sāhasāṅkacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria