Declension table of ?sāhasādhyavasāyinī

Deva

FeminineSingularDualPlural
Nominativesāhasādhyavasāyinī sāhasādhyavasāyinyau sāhasādhyavasāyinyaḥ
Vocativesāhasādhyavasāyini sāhasādhyavasāyinyau sāhasādhyavasāyinyaḥ
Accusativesāhasādhyavasāyinīm sāhasādhyavasāyinyau sāhasādhyavasāyinīḥ
Instrumentalsāhasādhyavasāyinyā sāhasādhyavasāyinībhyām sāhasādhyavasāyinībhiḥ
Dativesāhasādhyavasāyinyai sāhasādhyavasāyinībhyām sāhasādhyavasāyinībhyaḥ
Ablativesāhasādhyavasāyinyāḥ sāhasādhyavasāyinībhyām sāhasādhyavasāyinībhyaḥ
Genitivesāhasādhyavasāyinyāḥ sāhasādhyavasāyinyoḥ sāhasādhyavasāyinīnām
Locativesāhasādhyavasāyinyām sāhasādhyavasāyinyoḥ sāhasādhyavasāyinīṣu

Compound sāhasādhyavasāyini - sāhasādhyavasāyinī -

Adverb -sāhasādhyavasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria