Declension table of ?sāhasādhyavasāyinDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhasādhyavasāyi | sāhasādhyavasāyinī | sāhasādhyavasāyīni |
Vocative | sāhasādhyavasāyin sāhasādhyavasāyi | sāhasādhyavasāyinī | sāhasādhyavasāyīni |
Accusative | sāhasādhyavasāyi | sāhasādhyavasāyinī | sāhasādhyavasāyīni |
Instrumental | sāhasādhyavasāyinā | sāhasādhyavasāyibhyām | sāhasādhyavasāyibhiḥ |
Dative | sāhasādhyavasāyine | sāhasādhyavasāyibhyām | sāhasādhyavasāyibhyaḥ |
Ablative | sāhasādhyavasāyinaḥ | sāhasādhyavasāyibhyām | sāhasādhyavasāyibhyaḥ |
Genitive | sāhasādhyavasāyinaḥ | sāhasādhyavasāyinoḥ | sāhasādhyavasāyinām |
Locative | sāhasādhyavasāyini | sāhasādhyavasāyinoḥ | sāhasādhyavasāyiṣu |