Declension table of ?sāhapadīna

Deva

MasculineSingularDualPlural
Nominativesāhapadīnaḥ sāhapadīnau sāhapadīnāḥ
Vocativesāhapadīna sāhapadīnau sāhapadīnāḥ
Accusativesāhapadīnam sāhapadīnau sāhapadīnān
Instrumentalsāhapadīnena sāhapadīnābhyām sāhapadīnaiḥ sāhapadīnebhiḥ
Dativesāhapadīnāya sāhapadīnābhyām sāhapadīnebhyaḥ
Ablativesāhapadīnāt sāhapadīnābhyām sāhapadīnebhyaḥ
Genitivesāhapadīnasya sāhapadīnayoḥ sāhapadīnānām
Locativesāhapadīne sāhapadīnayoḥ sāhapadīneṣu

Compound sāhapadīna -

Adverb -sāhapadīnam -sāhapadīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria