Declension table of ?sāhantya

Deva

NeuterSingularDualPlural
Nominativesāhantyam sāhantye sāhantyāni
Vocativesāhantya sāhantye sāhantyāni
Accusativesāhantyam sāhantye sāhantyāni
Instrumentalsāhantyena sāhantyābhyām sāhantyaiḥ
Dativesāhantyāya sāhantyābhyām sāhantyebhyaḥ
Ablativesāhantyāt sāhantyābhyām sāhantyebhyaḥ
Genitivesāhantyasya sāhantyayoḥ sāhantyānām
Locativesāhantye sāhantyayoḥ sāhantyeṣu

Compound sāhantya -

Adverb -sāhantyam -sāhantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria