Declension table of ?sāhantya

Deva

MasculineSingularDualPlural
Nominativesāhantyaḥ sāhantyau sāhantyāḥ
Vocativesāhantya sāhantyau sāhantyāḥ
Accusativesāhantyam sāhantyau sāhantyān
Instrumentalsāhantyena sāhantyābhyām sāhantyaiḥ sāhantyebhiḥ
Dativesāhantyāya sāhantyābhyām sāhantyebhyaḥ
Ablativesāhantyāt sāhantyābhyām sāhantyebhyaḥ
Genitivesāhantyasya sāhantyayoḥ sāhantyānām
Locativesāhantye sāhantyayoḥ sāhantyeṣu

Compound sāhantya -

Adverb -sāhantyam -sāhantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria