Declension table of ?sāhana

Deva

NeuterSingularDualPlural
Nominativesāhanam sāhane sāhanāni
Vocativesāhana sāhane sāhanāni
Accusativesāhanam sāhane sāhanāni
Instrumentalsāhanena sāhanābhyām sāhanaiḥ
Dativesāhanāya sāhanābhyām sāhanebhyaḥ
Ablativesāhanāt sāhanābhyām sāhanebhyaḥ
Genitivesāhanasya sāhanayoḥ sāhanānām
Locativesāhane sāhanayoḥ sāhaneṣu

Compound sāhana -

Adverb -sāhanam -sāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria