Declension table of ?sāhajikā

Deva

FeminineSingularDualPlural
Nominativesāhajikā sāhajike sāhajikāḥ
Vocativesāhajike sāhajike sāhajikāḥ
Accusativesāhajikām sāhajike sāhajikāḥ
Instrumentalsāhajikayā sāhajikābhyām sāhajikābhiḥ
Dativesāhajikāyai sāhajikābhyām sāhajikābhyaḥ
Ablativesāhajikāyāḥ sāhajikābhyām sāhajikābhyaḥ
Genitivesāhajikāyāḥ sāhajikayoḥ sāhajikānām
Locativesāhajikāyām sāhajikayoḥ sāhajikāsu

Adverb -sāhajikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria