Declension table of ?sāhajika

Deva

NeuterSingularDualPlural
Nominativesāhajikam sāhajike sāhajikāni
Vocativesāhajika sāhajike sāhajikāni
Accusativesāhajikam sāhajike sāhajikāni
Instrumentalsāhajikena sāhajikābhyām sāhajikaiḥ
Dativesāhajikāya sāhajikābhyām sāhajikebhyaḥ
Ablativesāhajikāt sāhajikābhyām sāhajikebhyaḥ
Genitivesāhajikasya sāhajikayoḥ sāhajikānām
Locativesāhajike sāhajikayoḥ sāhajikeṣu

Compound sāhajika -

Adverb -sāhajikam -sāhajikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria