Declension table of ?sāhadevi

Deva

MasculineSingularDualPlural
Nominativesāhadeviḥ sāhadevī sāhadevayaḥ
Vocativesāhadeve sāhadevī sāhadevayaḥ
Accusativesāhadevim sāhadevī sāhadevīn
Instrumentalsāhadevinā sāhadevibhyām sāhadevibhiḥ
Dativesāhadevaye sāhadevibhyām sāhadevibhyaḥ
Ablativesāhadeveḥ sāhadevibhyām sāhadevibhyaḥ
Genitivesāhadeveḥ sāhadevyoḥ sāhadevīnām
Locativesāhadevau sāhadevyoḥ sāhadeviṣu

Compound sāhadevi -

Adverb -sāhadevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria