Declension table of ?sāhāyyakara

Deva

NeuterSingularDualPlural
Nominativesāhāyyakaram sāhāyyakare sāhāyyakarāṇi
Vocativesāhāyyakara sāhāyyakare sāhāyyakarāṇi
Accusativesāhāyyakaram sāhāyyakare sāhāyyakarāṇi
Instrumentalsāhāyyakareṇa sāhāyyakarābhyām sāhāyyakaraiḥ
Dativesāhāyyakarāya sāhāyyakarābhyām sāhāyyakarebhyaḥ
Ablativesāhāyyakarāt sāhāyyakarābhyām sāhāyyakarebhyaḥ
Genitivesāhāyyakarasya sāhāyyakarayoḥ sāhāyyakarāṇām
Locativesāhāyyakare sāhāyyakarayoḥ sāhāyyakareṣu

Compound sāhāyyakara -

Adverb -sāhāyyakaram -sāhāyyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria