Declension table of ?sāhāyyakaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sāhāyyakaram | sāhāyyakare | sāhāyyakarāṇi |
Vocative | sāhāyyakara | sāhāyyakare | sāhāyyakarāṇi |
Accusative | sāhāyyakaram | sāhāyyakare | sāhāyyakarāṇi |
Instrumental | sāhāyyakareṇa | sāhāyyakarābhyām | sāhāyyakaraiḥ |
Dative | sāhāyyakarāya | sāhāyyakarābhyām | sāhāyyakarebhyaḥ |
Ablative | sāhāyyakarāt | sāhāyyakarābhyām | sāhāyyakarebhyaḥ |
Genitive | sāhāyyakarasya | sāhāyyakarayoḥ | sāhāyyakarāṇām |
Locative | sāhāyyakare | sāhāyyakarayoḥ | sāhāyyakareṣu |