Declension table of ?sāhāyyaka

Deva

NeuterSingularDualPlural
Nominativesāhāyyakam sāhāyyake sāhāyyakāni
Vocativesāhāyyaka sāhāyyake sāhāyyakāni
Accusativesāhāyyakam sāhāyyake sāhāyyakāni
Instrumentalsāhāyyakena sāhāyyakābhyām sāhāyyakaiḥ
Dativesāhāyyakāya sāhāyyakābhyām sāhāyyakebhyaḥ
Ablativesāhāyyakāt sāhāyyakābhyām sāhāyyakebhyaḥ
Genitivesāhāyyakasya sāhāyyakayoḥ sāhāyyakānām
Locativesāhāyyake sāhāyyakayoḥ sāhāyyakeṣu

Compound sāhāyyaka -

Adverb -sāhāyyakam -sāhāyyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria