Declension table of ?sāhāyyadāna

Deva

NeuterSingularDualPlural
Nominativesāhāyyadānam sāhāyyadāne sāhāyyadānāni
Vocativesāhāyyadāna sāhāyyadāne sāhāyyadānāni
Accusativesāhāyyadānam sāhāyyadāne sāhāyyadānāni
Instrumentalsāhāyyadānena sāhāyyadānābhyām sāhāyyadānaiḥ
Dativesāhāyyadānāya sāhāyyadānābhyām sāhāyyadānebhyaḥ
Ablativesāhāyyadānāt sāhāyyadānābhyām sāhāyyadānebhyaḥ
Genitivesāhāyyadānasya sāhāyyadānayoḥ sāhāyyadānānām
Locativesāhāyyadāne sāhāyyadānayoḥ sāhāyyadāneṣu

Compound sāhāyyadāna -

Adverb -sāhāyyadānam -sāhāyyadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria