Declension table of ?sāhānusāhi

Deva

MasculineSingularDualPlural
Nominativesāhānusāhiḥ sāhānusāhī sāhānusāhayaḥ
Vocativesāhānusāhe sāhānusāhī sāhānusāhayaḥ
Accusativesāhānusāhim sāhānusāhī sāhānusāhīn
Instrumentalsāhānusāhinā sāhānusāhibhyām sāhānusāhibhiḥ
Dativesāhānusāhaye sāhānusāhibhyām sāhānusāhibhyaḥ
Ablativesāhānusāheḥ sāhānusāhibhyām sāhānusāhibhyaḥ
Genitivesāhānusāheḥ sāhānusāhyoḥ sāhānusāhīnām
Locativesāhānusāhau sāhānusāhyoḥ sāhānusāhiṣu

Compound sāhānusāhi -

Adverb -sāhānusāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria