Declension table of ?sāguṇya

Deva

NeuterSingularDualPlural
Nominativesāguṇyam sāguṇye sāguṇyāni
Vocativesāguṇya sāguṇye sāguṇyāni
Accusativesāguṇyam sāguṇye sāguṇyāni
Instrumentalsāguṇyena sāguṇyābhyām sāguṇyaiḥ
Dativesāguṇyāya sāguṇyābhyām sāguṇyebhyaḥ
Ablativesāguṇyāt sāguṇyābhyām sāguṇyebhyaḥ
Genitivesāguṇyasya sāguṇyayoḥ sāguṇyānām
Locativesāguṇye sāguṇyayoḥ sāguṇyeṣu

Compound sāguṇya -

Adverb -sāguṇyam -sāguṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria