Declension table of ?sāgraha

Deva

MasculineSingularDualPlural
Nominativesāgrahaḥ sāgrahau sāgrahāḥ
Vocativesāgraha sāgrahau sāgrahāḥ
Accusativesāgraham sāgrahau sāgrahān
Instrumentalsāgraheṇa sāgrahābhyām sāgrahaiḥ sāgrahebhiḥ
Dativesāgrahāya sāgrahābhyām sāgrahebhyaḥ
Ablativesāgrahāt sāgrahābhyām sāgrahebhyaḥ
Genitivesāgrahasya sāgrahayoḥ sāgrahāṇām
Locativesāgrahe sāgrahayoḥ sāgraheṣu

Compound sāgraha -

Adverb -sāgraham -sāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria