Declension table of sāgra

Deva

NeuterSingularDualPlural
Nominativesāgram sāgre sāgrāṇi
Vocativesāgra sāgre sāgrāṇi
Accusativesāgram sāgre sāgrāṇi
Instrumentalsāgreṇa sāgrābhyām sāgraiḥ
Dativesāgrāya sāgrābhyām sāgrebhyaḥ
Ablativesāgrāt sāgrābhyām sāgrebhyaḥ
Genitivesāgrasya sāgrayoḥ sāgrāṇām
Locativesāgre sāgrayoḥ sāgreṣu

Compound sāgra -

Adverb -sāgram -sāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria