Declension table of sāgra

Deva

MasculineSingularDualPlural
Nominativesāgraḥ sāgrau sāgrāḥ
Vocativesāgra sāgrau sāgrāḥ
Accusativesāgram sāgrau sāgrān
Instrumentalsāgreṇa sāgrābhyām sāgraiḥ sāgrebhiḥ
Dativesāgrāya sāgrābhyām sāgrebhyaḥ
Ablativesāgrāt sāgrābhyām sāgrebhyaḥ
Genitivesāgrasya sāgrayoḥ sāgrāṇām
Locativesāgre sāgrayoḥ sāgreṣu

Compound sāgra -

Adverb -sāgram -sāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria