Declension table of ?sāgnipurogama

Deva

MasculineSingularDualPlural
Nominativesāgnipurogamaḥ sāgnipurogamau sāgnipurogamāḥ
Vocativesāgnipurogama sāgnipurogamau sāgnipurogamāḥ
Accusativesāgnipurogamam sāgnipurogamau sāgnipurogamān
Instrumentalsāgnipurogameṇa sāgnipurogamābhyām sāgnipurogamaiḥ sāgnipurogamebhiḥ
Dativesāgnipurogamāya sāgnipurogamābhyām sāgnipurogamebhyaḥ
Ablativesāgnipurogamāt sāgnipurogamābhyām sāgnipurogamebhyaḥ
Genitivesāgnipurogamasya sāgnipurogamayoḥ sāgnipurogamāṇām
Locativesāgnipurogame sāgnipurogamayoḥ sāgnipurogameṣu

Compound sāgnipurogama -

Adverb -sāgnipurogamam -sāgnipurogamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria