Declension table of ?sāgnikavidhi

Deva

MasculineSingularDualPlural
Nominativesāgnikavidhiḥ sāgnikavidhī sāgnikavidhayaḥ
Vocativesāgnikavidhe sāgnikavidhī sāgnikavidhayaḥ
Accusativesāgnikavidhim sāgnikavidhī sāgnikavidhīn
Instrumentalsāgnikavidhinā sāgnikavidhibhyām sāgnikavidhibhiḥ
Dativesāgnikavidhaye sāgnikavidhibhyām sāgnikavidhibhyaḥ
Ablativesāgnikavidheḥ sāgnikavidhibhyām sāgnikavidhibhyaḥ
Genitivesāgnikavidheḥ sāgnikavidhyoḥ sāgnikavidhīnām
Locativesāgnikavidhau sāgnikavidhyoḥ sāgnikavidhiṣu

Compound sāgnikavidhi -

Adverb -sāgnikavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria