Declension table of sāgnika

Deva

MasculineSingularDualPlural
Nominativesāgnikaḥ sāgnikau sāgnikāḥ
Vocativesāgnika sāgnikau sāgnikāḥ
Accusativesāgnikam sāgnikau sāgnikān
Instrumentalsāgnikena sāgnikābhyām sāgnikaiḥ sāgnikebhiḥ
Dativesāgnikāya sāgnikābhyām sāgnikebhyaḥ
Ablativesāgnikāt sāgnikābhyām sāgnikebhyaḥ
Genitivesāgnikasya sāgnikayoḥ sāgnikānām
Locativesāgnike sāgnikayoḥ sāgnikeṣu

Compound sāgnika -

Adverb -sāgnikam -sāgnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria