Declension table of ?sāgnidhūma

Deva

NeuterSingularDualPlural
Nominativesāgnidhūmam sāgnidhūme sāgnidhūmāni
Vocativesāgnidhūma sāgnidhūme sāgnidhūmāni
Accusativesāgnidhūmam sāgnidhūme sāgnidhūmāni
Instrumentalsāgnidhūmena sāgnidhūmābhyām sāgnidhūmaiḥ
Dativesāgnidhūmāya sāgnidhūmābhyām sāgnidhūmebhyaḥ
Ablativesāgnidhūmāt sāgnidhūmābhyām sāgnidhūmebhyaḥ
Genitivesāgnidhūmasya sāgnidhūmayoḥ sāgnidhūmānām
Locativesāgnidhūme sāgnidhūmayoḥ sāgnidhūmeṣu

Compound sāgnidhūma -

Adverb -sāgnidhūmam -sāgnidhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria