Declension table of ?sāgnidhūma

Deva

MasculineSingularDualPlural
Nominativesāgnidhūmaḥ sāgnidhūmau sāgnidhūmāḥ
Vocativesāgnidhūma sāgnidhūmau sāgnidhūmāḥ
Accusativesāgnidhūmam sāgnidhūmau sāgnidhūmān
Instrumentalsāgnidhūmena sāgnidhūmābhyām sāgnidhūmaiḥ sāgnidhūmebhiḥ
Dativesāgnidhūmāya sāgnidhūmābhyām sāgnidhūmebhyaḥ
Ablativesāgnidhūmāt sāgnidhūmābhyām sāgnidhūmebhyaḥ
Genitivesāgnidhūmasya sāgnidhūmayoḥ sāgnidhūmānām
Locativesāgnidhūme sāgnidhūmayoḥ sāgnidhūmeṣu

Compound sāgnidhūma -

Adverb -sāgnidhūmam -sāgnidhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria