Declension table of ?sāgni

Deva

NeuterSingularDualPlural
Nominativesāgni sāgninī sāgnīni
Vocativesāgni sāgninī sāgnīni
Accusativesāgni sāgninī sāgnīni
Instrumentalsāgninā sāgnibhyām sāgnibhiḥ
Dativesāgnine sāgnibhyām sāgnibhyaḥ
Ablativesāgninaḥ sāgnibhyām sāgnibhyaḥ
Genitivesāgninaḥ sāgninoḥ sāgnīnām
Locativesāgnini sāgninoḥ sāgniṣu

Compound sāgni -

Adverb -sāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria