Declension table of ?sāgaropama

Deva

MasculineSingularDualPlural
Nominativesāgaropamaḥ sāgaropamau sāgaropamāḥ
Vocativesāgaropama sāgaropamau sāgaropamāḥ
Accusativesāgaropamam sāgaropamau sāgaropamān
Instrumentalsāgaropameṇa sāgaropamābhyām sāgaropamaiḥ sāgaropamebhiḥ
Dativesāgaropamāya sāgaropamābhyām sāgaropamebhyaḥ
Ablativesāgaropamāt sāgaropamābhyām sāgaropamebhyaḥ
Genitivesāgaropamasya sāgaropamayoḥ sāgaropamāṇām
Locativesāgaropame sāgaropamayoḥ sāgaropameṣu

Compound sāgaropama -

Adverb -sāgaropamam -sāgaropamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria